adplus-dvertising

JaiHindi(ePustakalay)

Rajtarangini | राजतरङ्गिणी PDF – Durga Prasad

राजतरङ्गिणी, कल्हण, दुर्गाप्रसाद के द्वारा लिखी गयी एक साहित्यिक पुस्तक  है। यह पुस्तक संस्कृत भाषा में लिखित है। इस पुस्तक का कुल भार 35 MB है एवं कुल पृष्ठों की संख्या 323 है। नीचे दिए हुए डाउनलोड बटन द्वारा आप इस पुस्तक को डाउनलोड कर सकते है।  पुस्तकें हमारी सच्ची मित्र होती है। यह हमारा ज्ञान बढ़ाने के साथ साथ जीवन में आगे बढ़ाने के लिए प्रेरित करती है। हमारे वेबसाइट JaiHindi पर आपको मुफ्त में अनेको पुस्तके मिल जाएँगी। आप उन्हें मुफ्त में पढ़े और अपना ज्ञान बढ़ाये। 

Writer (लेखक ) कल्हण, दुर्गाप्रसाद
Book Language ( पुस्तक की भाषा ) संस्कृत 
Book Size (पुस्तक का साइज़ )
28 MB
Total Pages (कुल पृष्ठ) 393
Book Category (पुस्तक श्रेणी) Literature / साहित्य

पुस्तक का एक मशीनी अनुवादित अंश

यत्ताक्ष्यमीत्या घाक्चानां नागानां गुप्तये श्चुवम्‌ 1 प्रसारितमजं पृष्ठे रोखप्राकारखीख्या ॥ ३९ ॥
भुक्तिमुक्तिपफटप्रािः काष्टरूपसुमापतिम्‌ । पापसूदनतीथीन्तये्न संस्प्रातां भवेत्‌ ॥ ३२ ॥
खंध्यादेवीजलं यस्मिन्दतते निःसचिङे गिरो ।
द्सैनं पुण्यपापानामन्वयव्यतिरेकयोः । २२ ॥
स्वयभूर्यच्र इुतसुग्भुवो गभीत्समुन्मिषन्‌ ।
सह्वतां प्रतिगरह्नाति ज्वाराभुजवचनैहैविः ॥ ३४ ॥
देवी मेडभिरेः ग्टङ्के ग्लेद्धेदद्ष्चौ स्वयम्‌ ।
सरोन्तद दयते यच हंसरूपा सरस्वती ॥ २५ ॥
नन्दिक्षेत्रे दरावासम्रासादे द्युचरापिताः।
अद्यापि यन्न व्यज्यन्ते पूञजाचन्द्‌नविन्द्‌वः ॥ २६ ॥
उगदोक्य दारदां देवीं यच संभ्राप्यते पणात्‌ ।
तरङ्गिणी मधुमती वाणी च कविसेविता ॥ २७ ॥
चक्भ्वद्धिजयेश्ादिकेखवेरानभूषिते ।
तिखांशरोपि न यचास्ति परथ्व्यास्तीर्थैवहिष्छृतः ।॥ ३८ ॥
विजीयते पुण्यवलेर्वखेर्यत्तु न शखिणाम्‌ ।
पररोकात्ततो भीतियंस्मिन्निवसतां परम्‌ 1 ३९ ॥
सोष्मस्नानग्रहाः दरीते खस्थतीरास्पदा स्ये ।
यादोविरहिता यत्र निम्नगा निरुपद्रवाः ॥ ८० ॥
असं्तापहतां जानन्यत्र पिज्रा विनिर्मिते] गरौरवादिव तिग्मांद्यर्धंत्ते प्रीप्ेप्यतीजताम्‌ ॥ ७९ ॥
विद्या वेदमानि तुङ्गानि कुङ्कमं सहिमं परयः ।
द्राक्षेति यच्च सामान्यमस्ति जिदिवदुशटेमम्‌ ॥ ७२८

येप्यरोकादयः पश्च श्रीकविद्धाकसोव्रवीत्‌ ।
तान्द्धापश्चाश्तो मध्याच्छ्रकस्तस्य तथा दयम्‌ ॥ १९ ।
आश्ोकादभिमन्यो्ये प्रोक्ताः पञ्च महीभुजः।
ते दापञ्चादातो मध्यादेव न्धाः पुरातनैः ॥ २० ॥
दयं चपाणासुह्छासे हासे वा देरकाख्योः ।
मषज्यभूतसंवादिकथायुक्तो पयुल्यते ॥ २१९ ॥
संक्रान्तप्राक्तनानन्तव्यवहारः सचेतसः ।
कस्येरशो न संदर्भो यदि वा हृदयंगमः ॥ २२ ॥
क्षणभङ्किनि जन्तूनां स्फुरिते परिचिन्तिते ।
मूधौभिषेकः रान्तस्य रसस्यात्र विचाय॑ताम्‌॥ २३ ॥
तदुमन्द्‌रसस्यन्दसखन्दरेयं निपीयताम्‌ ।
श्रोचद्युक्तिपुरैः स्पण्टमङ्गः राजतरङ्कघिणी ॥ २४८ ॥
पुरा सतीसरः कल्पारम्भात्पश्चति भूरभूत्‌ ।
कुश्च हिमाद्वेर्णोभिः पूर्णा मन्वन्तराणि षट्‌ ॥ २५॥
अथ वेवस्वतीयेस्िन्प्राप्ते मन्वन्तरे खुरान्‌ ।
द्रदिणोपेन्द्ररुद्रादीनवतायं मजासजा ॥ २६ ॥
कदयपेन तदन्तःस्थं घातयित्वा जलोद्भवम्‌ ।
निर्ममे तत्सरोभूमो कद्मीरा इति मण्डरम्‌ ॥ २२७ ॥

डिस्क्लेमर – यह अंश मशीनी टाइपिंग है, इसमें त्रुटियाँ संभव हैं।

डाउनलोड राजतरङ्गिणी भाग – 1 
डाउनलोड राजतरङ्गिणी भाग – 2 
राजतरङ्गिणी भाग 1 ऑनलाइन पढ़े 
राजतरङ्गिणी भाग 2 ऑनलाइन पढ़े 
पुस्तक घर मंगाये

Leave a Comment