adplus-dvertising

JaiHindi(ePustakalay)

Sottara Prashnavali | सोत्तरा प्रश्नावली PDF

सोत्तरा प्रश्नावली, डॉ पारसनाय तिवारी के द्वारा लिखी गयी प्रश्नावली  पुस्तक  है। यह पुस्तक संस्कृत भाषा में लिखित है। इस पुस्तक का कुल भार 10 MB है एवं कुल पृष्ठों की संख्या 142 है। नीचे दिए हुए डाउनलोड बटन द्वारा आप इस पुस्तक को डाउनलोड कर सकते है।  पुस्तकें हमारी सच्ची मित्र होती है। यह हमारा ज्ञान बढ़ाने के साथ साथ जीवन में आगे बढ़ाने के लिए प्रेरित करती है। हमारे वेबसाइट JaiHindi पर आपको मुफ्त में अनेको पुस्तके मिल जाएँगी। आप उन्हें मुफ्त में पढ़े और अपना ज्ञान बढ़ाये।

Writer (लेखक ) रामचन्द्र झा
Book Language ( पुस्तक की भाषा ) संस्कृत 
Book Size (पुस्तक का साइज़ )
10 MB
Total Pages (कुल पृष्ठ) 142
Book Category (पुस्तक श्रेणी) Sanskrit / संस्कृत

पुस्तक का एक मशीनी अनुवादित अंश

सोत्तरा प्रश्नावली। नेपदाभाव इति चेश, प्राप्येत्याच्याहारमाश्रित्य रघूतम प्राप्य माध्यमिति प्राप्तिकिया प्रत्येव रघूत्तमस्य कमतया इन्तेरकर्मकवादात्मनेपदस्य नियोधात् । न च प्राप्येत्यध्याहारे श्वशुराजि तिवदत्रापि कर्मणि पश्चम्या भाम्यामिति वाच्यम् । ल्यवन्त बिनैव यत्र स्यबन्तार्थप्रतीतिस्तत्रैव ‘हमलोपे कर्मण्यधिकरणे च” इति वचनस्य प्रतिस्यात् । अत्र तुल्यबन्त बिना ल्यवन्तार्थभानं न भवति, प्रत्युत मारणमेव प्रतिभातीति तस्याविषयःवम् अथवा भेतुमित्यादि। तमुचन्ताच्याहारोवा कर्तव्यः। एवम्-‘भाजने विषमविलोचनस्य वक्षः’ इत्यत्र विषमविलोचनस्य वक्षः प्राप्य मामध्ने इति व्याख्यानेन इन्धातोरकर्मकत्वात् प्रयोगः साधुः । अथवा पक्षो मेतु मिति समुन्नन्ताच्याहारः कर्तव्यः, यथा लोके-मोऽतिहर्षात्स्यस्यैव वक्षस्ताउयति, तथा विषम विलोचनस्य समीपमेत्य स्वकीयमेव वक्षः आजम्ने ।

दर्शयते भवः, मारोहयते हस्तीति-‘पश्यति भवः’ इति द्वितीयकवायां या नियोच्यते सैव किया ‘दर्शयते भवः’ इति चतुर्थक्रियावामुच्यते । एपच कियाथाम्यात् प्रथमकक्षायां भवरूपकर्मणः कर्तृत्वाचात्मनेपद सिद्धम्भवति । एवं कर्तृस्थकि यायाम् ‘मारोहयते हस्ती’ इत्यत्रापि, अथवा ‘पश्यन्ति भवम्’ ‘बारोहन्ति हस्तिनम्’ इति प्रथमकक्षायामेव कर्मणो हेतुत्वारोपात् पिचि ‘दर्शयति भवः’ ‘मारोहयति हस्ती’ इति तृतीय कक्षायामेव तक् भवति । म च भवरूपकर्मणः कर्तुत्वाद ‘दर्शयति भवो मकान्। इति द्वितीयकक्षायां कथं तक न स्यादिति वाच्यम् , अध्यारोपितकर्तृव्यापारेण साम्येऽपि पिजर्थव्यापारस्याधिक्येन समानकियत्वाभावात् । तृतीयकक्षायों तु-धातूपात्तव्यापारस्य मिनर्थव्यापारस्य च त्यागेन समानक्रियखातू तर सिद्धः। नच तृतीयकक्षायामपि चाक्षुषज्ञान विषयीकरणाकप. व्यापारयुक्तायाः पश्यन्ति भवं भक्ताः इति प्रथमकक्षास्थक्रियाया अपेक्षया न्यूनता स्यादिति वाच्यम्, एवकारेणाधिकोशस्यैव निस्वास्तित्वात् ।

५-अनुपराभ्यां कक्षा-स्योत्तरं ४५ वर्षेष्टव्यम् ।

चिण्णमुलोर्दी!ऽन्यतरस्याम्-ननु “चिण्यामुळोः” इति सूत्रे दीर्घग्रहण व्यर्थम् “चिण्णमुलोरन्यतरस्याम्” इत्येतावतैव ‘मित इस्वः” इति पूर्व सूत्रादनुवृत्तस्य इस्वस्यैव विकल्पे दीर्घविकल्पाऽसिद्धेरिति वेश, शाम्धातोर्ण्यन्ताण्णौ पूर्व णेकोंपे लुटि तासि ण्यन्तस्याऽजादित्याविण्वदिट तस्याभीयत्वेनाऽसिद्धतया अनिटौति निषेधामावाग्मिकोपे दीर्थविकल्पे सति ‘शमिता’, ‘शामिता’ इति रूपद्वयमिप्यते, हस्वविवरुप विधाने तु-हस्वविकल्पो न स्यात्, प्रथमणिकोपस्य ‘अचः

डिस्क्लेमर – यह अंश मशीनी टाइपिंग है, इसमें त्रुटियाँ संभव हैं।

डाउनलोड सोत्तरा प्रश्नावली भाग – 1 
डाउनलोड सोत्तरा प्रश्नावली भाग – 2 
 पुस्तक घर मंगाये

Leave a Comment